सुबन्तावली ?ध्यानतत्पर

Roma

पुमान्एकद्विबहु
प्रथमाध्यानतत्परः ध्यानतत्परौ ध्यानतत्पराः
सम्बोधनम्ध्यानतत्पर ध्यानतत्परौ ध्यानतत्पराः
द्वितीयाध्यानतत्परम् ध्यानतत्परौ ध्यानतत्परान्
तृतीयाध्यानतत्परेण ध्यानतत्पराभ्याम् ध्यानतत्परैः ध्यानतत्परेभिः
चतुर्थीध्यानतत्पराय ध्यानतत्पराभ्याम् ध्यानतत्परेभ्यः
पञ्चमीध्यानतत्परात् ध्यानतत्पराभ्याम् ध्यानतत्परेभ्यः
षष्ठीध्यानतत्परस्य ध्यानतत्परयोः ध्यानतत्पराणाम्
सप्तमीध्यानतत्परे ध्यानतत्परयोः ध्यानतत्परेषु

समास ध्यानतत्पर

अव्यय ॰ध्यानतत्परम् ॰ध्यानतत्परात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria