Declension table of dhyānaratnāvalī

Deva

FeminineSingularDualPlural
Nominativedhyānaratnāvalī dhyānaratnāvalyau dhyānaratnāvalyaḥ
Vocativedhyānaratnāvali dhyānaratnāvalyau dhyānaratnāvalyaḥ
Accusativedhyānaratnāvalīm dhyānaratnāvalyau dhyānaratnāvalīḥ
Instrumentaldhyānaratnāvalyā dhyānaratnāvalībhyām dhyānaratnāvalībhiḥ
Dativedhyānaratnāvalyai dhyānaratnāvalībhyām dhyānaratnāvalībhyaḥ
Ablativedhyānaratnāvalyāḥ dhyānaratnāvalībhyām dhyānaratnāvalībhyaḥ
Genitivedhyānaratnāvalyāḥ dhyānaratnāvalyoḥ dhyānaratnāvalīnām
Locativedhyānaratnāvalyām dhyānaratnāvalyoḥ dhyānaratnāvalīṣu

Compound dhyānaratnāvali - dhyānaratnāvalī -

Adverb -dhyānaratnāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria