सुबन्तावली ध्याननिमग्न

Roma

पुमान्एकद्विबहु
प्रथमाध्याननिमग्नः ध्याननिमग्नौ ध्याननिमग्नाः
सम्बोधनम्ध्याननिमग्न ध्याननिमग्नौ ध्याननिमग्नाः
द्वितीयाध्याननिमग्नम् ध्याननिमग्नौ ध्याननिमग्नान्
तृतीयाध्याननिमग्नेन ध्याननिमग्नाभ्याम् ध्याननिमग्नैः ध्याननिमग्नेभिः
चतुर्थीध्याननिमग्नाय ध्याननिमग्नाभ्याम् ध्याननिमग्नेभ्यः
पञ्चमीध्याननिमग्नात् ध्याननिमग्नाभ्याम् ध्याननिमग्नेभ्यः
षष्ठीध्याननिमग्नस्य ध्याननिमग्नयोः ध्याननिमग्नानाम्
सप्तमीध्याननिमग्ने ध्याननिमग्नयोः ध्याननिमग्नेषु

समास ध्याननिमग्न

अव्यय ॰ध्याननिमग्नम् ॰ध्याननिमग्नात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria