सुबन्तावली ?ध्व्रणितव्यRoma |
---|
नपुंसकम् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | ध्व्रणितव्यम् | ध्व्रणितव्ये | ध्व्रणितव्यानि |
सम्बोधनम् | ध्व्रणितव्य | ध्व्रणितव्ये | ध्व्रणितव्यानि |
द्वितीया | ध्व्रणितव्यम् | ध्व्रणितव्ये | ध्व्रणितव्यानि |
तृतीया | ध्व्रणितव्येन | ध्व्रणितव्याभ्याम् | ध्व्रणितव्यैः |
चतुर्थी | ध्व्रणितव्याय | ध्व्रणितव्याभ्याम् | ध्व्रणितव्येभ्यः |
पञ्चमी | ध्व्रणितव्यात् | ध्व्रणितव्याभ्याम् | ध्व्रणितव्येभ्यः |
षष्ठी | ध्व्रणितव्यस्य | ध्व्रणितव्ययोः | ध्व्रणितव्यानाम् |
सप्तमी | ध्व्रणितव्ये | ध्व्रणितव्ययोः | ध्व्रणितव्येषु |