Declension table of ?dhvraṇitavya

Deva

MasculineSingularDualPlural
Nominativedhvraṇitavyaḥ dhvraṇitavyau dhvraṇitavyāḥ
Vocativedhvraṇitavya dhvraṇitavyau dhvraṇitavyāḥ
Accusativedhvraṇitavyam dhvraṇitavyau dhvraṇitavyān
Instrumentaldhvraṇitavyena dhvraṇitavyābhyām dhvraṇitavyaiḥ
Dativedhvraṇitavyāya dhvraṇitavyābhyām dhvraṇitavyebhyaḥ
Ablativedhvraṇitavyāt dhvraṇitavyābhyām dhvraṇitavyebhyaḥ
Genitivedhvraṇitavyasya dhvraṇitavyayoḥ dhvraṇitavyānām
Locativedhvraṇitavye dhvraṇitavyayoḥ dhvraṇitavyeṣu

Compound dhvraṇitavya -

Adverb -dhvraṇitavyam -dhvraṇitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria