Declension table of ?dhvraṇiṣyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhvraṇiṣyamāṇaḥ | dhvraṇiṣyamāṇau | dhvraṇiṣyamāṇāḥ |
Vocative | dhvraṇiṣyamāṇa | dhvraṇiṣyamāṇau | dhvraṇiṣyamāṇāḥ |
Accusative | dhvraṇiṣyamāṇam | dhvraṇiṣyamāṇau | dhvraṇiṣyamāṇān |
Instrumental | dhvraṇiṣyamāṇena | dhvraṇiṣyamāṇābhyām | dhvraṇiṣyamāṇaiḥ |
Dative | dhvraṇiṣyamāṇāya | dhvraṇiṣyamāṇābhyām | dhvraṇiṣyamāṇebhyaḥ |
Ablative | dhvraṇiṣyamāṇāt | dhvraṇiṣyamāṇābhyām | dhvraṇiṣyamāṇebhyaḥ |
Genitive | dhvraṇiṣyamāṇasya | dhvraṇiṣyamāṇayoḥ | dhvraṇiṣyamāṇānām |
Locative | dhvraṇiṣyamāṇe | dhvraṇiṣyamāṇayoḥ | dhvraṇiṣyamāṇeṣu |