सुबन्तावली ?ध्व्रणनीयाRoma |
---|
स्त्री | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | ध्व्रणनीया | ध्व्रणनीये | ध्व्रणनीयाः |
सम्बोधनम् | ध्व्रणनीये | ध्व्रणनीये | ध्व्रणनीयाः |
द्वितीया | ध्व्रणनीयाम् | ध्व्रणनीये | ध्व्रणनीयाः |
तृतीया | ध्व्रणनीयया | ध्व्रणनीयाभ्याम् | ध्व्रणनीयाभिः |
चतुर्थी | ध्व्रणनीयायै | ध्व्रणनीयाभ्याम् | ध्व्रणनीयाभ्यः |
पञ्चमी | ध्व्रणनीयायाः | ध्व्रणनीयाभ्याम् | ध्व्रणनीयाभ्यः |
षष्ठी | ध्व्रणनीयायाः | ध्व्रणनीययोः | ध्व्रणनीयानाम् |
सप्तमी | ध्व्रणनीयायाम् | ध्व्रणनीययोः | ध्व्रणनीयासु |