Declension table of ?dhvraṇanīya

Deva

MasculineSingularDualPlural
Nominativedhvraṇanīyaḥ dhvraṇanīyau dhvraṇanīyāḥ
Vocativedhvraṇanīya dhvraṇanīyau dhvraṇanīyāḥ
Accusativedhvraṇanīyam dhvraṇanīyau dhvraṇanīyān
Instrumentaldhvraṇanīyena dhvraṇanīyābhyām dhvraṇanīyaiḥ
Dativedhvraṇanīyāya dhvraṇanīyābhyām dhvraṇanīyebhyaḥ
Ablativedhvraṇanīyāt dhvraṇanīyābhyām dhvraṇanīyebhyaḥ
Genitivedhvraṇanīyasya dhvraṇanīyayoḥ dhvraṇanīyānām
Locativedhvraṇanīye dhvraṇanīyayoḥ dhvraṇanīyeṣu

Compound dhvraṇanīya -

Adverb -dhvraṇanīyam -dhvraṇanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria