Declension table of ?dhvraṇamāna

Deva

MasculineSingularDualPlural
Nominativedhvraṇamānaḥ dhvraṇamānau dhvraṇamānāḥ
Vocativedhvraṇamāna dhvraṇamānau dhvraṇamānāḥ
Accusativedhvraṇamānam dhvraṇamānau dhvraṇamānān
Instrumentaldhvraṇamānena dhvraṇamānābhyām dhvraṇamānaiḥ
Dativedhvraṇamānāya dhvraṇamānābhyām dhvraṇamānebhyaḥ
Ablativedhvraṇamānāt dhvraṇamānābhyām dhvraṇamānebhyaḥ
Genitivedhvraṇamānasya dhvraṇamānayoḥ dhvraṇamānānām
Locativedhvraṇamāne dhvraṇamānayoḥ dhvraṇamāneṣu

Compound dhvraṇamāna -

Adverb -dhvraṇamānam -dhvraṇamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria