Declension table of ?dhvasyamāna

Deva

NeuterSingularDualPlural
Nominativedhvasyamānam dhvasyamāne dhvasyamānāni
Vocativedhvasyamāna dhvasyamāne dhvasyamānāni
Accusativedhvasyamānam dhvasyamāne dhvasyamānāni
Instrumentaldhvasyamānena dhvasyamānābhyām dhvasyamānaiḥ
Dativedhvasyamānāya dhvasyamānābhyām dhvasyamānebhyaḥ
Ablativedhvasyamānāt dhvasyamānābhyām dhvasyamānebhyaḥ
Genitivedhvasyamānasya dhvasyamānayoḥ dhvasyamānānām
Locativedhvasyamāne dhvasyamānayoḥ dhvasyamāneṣu

Compound dhvasyamāna -

Adverb -dhvasyamānam -dhvasyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria