Declension table of ?dhvastavatī

Deva

FeminineSingularDualPlural
Nominativedhvastavatī dhvastavatyau dhvastavatyaḥ
Vocativedhvastavati dhvastavatyau dhvastavatyaḥ
Accusativedhvastavatīm dhvastavatyau dhvastavatīḥ
Instrumentaldhvastavatyā dhvastavatībhyām dhvastavatībhiḥ
Dativedhvastavatyai dhvastavatībhyām dhvastavatībhyaḥ
Ablativedhvastavatyāḥ dhvastavatībhyām dhvastavatībhyaḥ
Genitivedhvastavatyāḥ dhvastavatyoḥ dhvastavatīnām
Locativedhvastavatyām dhvastavatyoḥ dhvastavatīṣu

Compound dhvastavati - dhvastavatī -

Adverb -dhvastavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria