Declension table of ?dhvastavat

Deva

MasculineSingularDualPlural
Nominativedhvastavān dhvastavantau dhvastavantaḥ
Vocativedhvastavan dhvastavantau dhvastavantaḥ
Accusativedhvastavantam dhvastavantau dhvastavataḥ
Instrumentaldhvastavatā dhvastavadbhyām dhvastavadbhiḥ
Dativedhvastavate dhvastavadbhyām dhvastavadbhyaḥ
Ablativedhvastavataḥ dhvastavadbhyām dhvastavadbhyaḥ
Genitivedhvastavataḥ dhvastavatoḥ dhvastavatām
Locativedhvastavati dhvastavatoḥ dhvastavatsu

Compound dhvastavat -

Adverb -dhvastavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria