Declension table of dhvasta

Deva

NeuterSingularDualPlural
Nominativedhvastam dhvaste dhvastāni
Vocativedhvasta dhvaste dhvastāni
Accusativedhvastam dhvaste dhvastāni
Instrumentaldhvastena dhvastābhyām dhvastaiḥ
Dativedhvastāya dhvastābhyām dhvastebhyaḥ
Ablativedhvastāt dhvastābhyām dhvastebhyaḥ
Genitivedhvastasya dhvastayoḥ dhvastānām
Locativedhvaste dhvastayoḥ dhvasteṣu

Compound dhvasta -

Adverb -dhvastam -dhvastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria