Declension table of dhvasta

Deva

MasculineSingularDualPlural
Nominativedhvastaḥ dhvastau dhvastāḥ
Vocativedhvasta dhvastau dhvastāḥ
Accusativedhvastam dhvastau dhvastān
Instrumentaldhvastena dhvastābhyām dhvastaiḥ dhvastebhiḥ
Dativedhvastāya dhvastābhyām dhvastebhyaḥ
Ablativedhvastāt dhvastābhyām dhvastebhyaḥ
Genitivedhvastasya dhvastayoḥ dhvastānām
Locativedhvaste dhvastayoḥ dhvasteṣu

Compound dhvasta -

Adverb -dhvastam -dhvastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria