Declension table of ?dhvaryamāṇā

Deva

FeminineSingularDualPlural
Nominativedhvaryamāṇā dhvaryamāṇe dhvaryamāṇāḥ
Vocativedhvaryamāṇe dhvaryamāṇe dhvaryamāṇāḥ
Accusativedhvaryamāṇām dhvaryamāṇe dhvaryamāṇāḥ
Instrumentaldhvaryamāṇayā dhvaryamāṇābhyām dhvaryamāṇābhiḥ
Dativedhvaryamāṇāyai dhvaryamāṇābhyām dhvaryamāṇābhyaḥ
Ablativedhvaryamāṇāyāḥ dhvaryamāṇābhyām dhvaryamāṇābhyaḥ
Genitivedhvaryamāṇāyāḥ dhvaryamāṇayoḥ dhvaryamāṇānām
Locativedhvaryamāṇāyām dhvaryamāṇayoḥ dhvaryamāṇāsu

Adverb -dhvaryamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria