Declension table of ?dhvaryamāṇa

Deva

NeuterSingularDualPlural
Nominativedhvaryamāṇam dhvaryamāṇe dhvaryamāṇāni
Vocativedhvaryamāṇa dhvaryamāṇe dhvaryamāṇāni
Accusativedhvaryamāṇam dhvaryamāṇe dhvaryamāṇāni
Instrumentaldhvaryamāṇena dhvaryamāṇābhyām dhvaryamāṇaiḥ
Dativedhvaryamāṇāya dhvaryamāṇābhyām dhvaryamāṇebhyaḥ
Ablativedhvaryamāṇāt dhvaryamāṇābhyām dhvaryamāṇebhyaḥ
Genitivedhvaryamāṇasya dhvaryamāṇayoḥ dhvaryamāṇānām
Locativedhvaryamāṇe dhvaryamāṇayoḥ dhvaryamāṇeṣu

Compound dhvaryamāṇa -

Adverb -dhvaryamāṇam -dhvaryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria