Declension table of ?dhvartavya

Deva

NeuterSingularDualPlural
Nominativedhvartavyam dhvartavye dhvartavyāni
Vocativedhvartavya dhvartavye dhvartavyāni
Accusativedhvartavyam dhvartavye dhvartavyāni
Instrumentaldhvartavyena dhvartavyābhyām dhvartavyaiḥ
Dativedhvartavyāya dhvartavyābhyām dhvartavyebhyaḥ
Ablativedhvartavyāt dhvartavyābhyām dhvartavyebhyaḥ
Genitivedhvartavyasya dhvartavyayoḥ dhvartavyānām
Locativedhvartavye dhvartavyayoḥ dhvartavyeṣu

Compound dhvartavya -

Adverb -dhvartavyam -dhvartavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria