Declension table of ?dhvartavya

Deva

MasculineSingularDualPlural
Nominativedhvartavyaḥ dhvartavyau dhvartavyāḥ
Vocativedhvartavya dhvartavyau dhvartavyāḥ
Accusativedhvartavyam dhvartavyau dhvartavyān
Instrumentaldhvartavyena dhvartavyābhyām dhvartavyaiḥ dhvartavyebhiḥ
Dativedhvartavyāya dhvartavyābhyām dhvartavyebhyaḥ
Ablativedhvartavyāt dhvartavyābhyām dhvartavyebhyaḥ
Genitivedhvartavyasya dhvartavyayoḥ dhvartavyānām
Locativedhvartavye dhvartavyayoḥ dhvartavyeṣu

Compound dhvartavya -

Adverb -dhvartavyam -dhvartavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria