Declension table of ?dhvariṣyat

Deva

MasculineSingularDualPlural
Nominativedhvariṣyan dhvariṣyantau dhvariṣyantaḥ
Vocativedhvariṣyan dhvariṣyantau dhvariṣyantaḥ
Accusativedhvariṣyantam dhvariṣyantau dhvariṣyataḥ
Instrumentaldhvariṣyatā dhvariṣyadbhyām dhvariṣyadbhiḥ
Dativedhvariṣyate dhvariṣyadbhyām dhvariṣyadbhyaḥ
Ablativedhvariṣyataḥ dhvariṣyadbhyām dhvariṣyadbhyaḥ
Genitivedhvariṣyataḥ dhvariṣyatoḥ dhvariṣyatām
Locativedhvariṣyati dhvariṣyatoḥ dhvariṣyatsu

Compound dhvariṣyat -

Adverb -dhvariṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria