Declension table of ?dhvariṣyantī

Deva

FeminineSingularDualPlural
Nominativedhvariṣyantī dhvariṣyantyau dhvariṣyantyaḥ
Vocativedhvariṣyanti dhvariṣyantyau dhvariṣyantyaḥ
Accusativedhvariṣyantīm dhvariṣyantyau dhvariṣyantīḥ
Instrumentaldhvariṣyantyā dhvariṣyantībhyām dhvariṣyantībhiḥ
Dativedhvariṣyantyai dhvariṣyantībhyām dhvariṣyantībhyaḥ
Ablativedhvariṣyantyāḥ dhvariṣyantībhyām dhvariṣyantībhyaḥ
Genitivedhvariṣyantyāḥ dhvariṣyantyoḥ dhvariṣyantīnām
Locativedhvariṣyantyām dhvariṣyantyoḥ dhvariṣyantīṣu

Compound dhvariṣyanti - dhvariṣyantī -

Adverb -dhvariṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria