सुबन्तावली ?ध्वरत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाध्वरत् ध्वरन्ती ध्वरती ध्वरन्ति
सम्बोधनम्ध्वरत् ध्वरन्ती ध्वरती ध्वरन्ति
द्वितीयाध्वरत् ध्वरन्ती ध्वरती ध्वरन्ति
तृतीयाध्वरता ध्वरद्भ्याम् ध्वरद्भिः
चतुर्थीध्वरते ध्वरद्भ्याम् ध्वरद्भ्यः
पञ्चमीध्वरतः ध्वरद्भ्याम् ध्वरद्भ्यः
षष्ठीध्वरतः ध्वरतोः ध्वरताम्
सप्तमीध्वरति ध्वरतोः ध्वरत्सु

अव्यय ॰ध्वरतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria