Declension table of ?dhvaraṇīya

Deva

MasculineSingularDualPlural
Nominativedhvaraṇīyaḥ dhvaraṇīyau dhvaraṇīyāḥ
Vocativedhvaraṇīya dhvaraṇīyau dhvaraṇīyāḥ
Accusativedhvaraṇīyam dhvaraṇīyau dhvaraṇīyān
Instrumentaldhvaraṇīyena dhvaraṇīyābhyām dhvaraṇīyaiḥ dhvaraṇīyebhiḥ
Dativedhvaraṇīyāya dhvaraṇīyābhyām dhvaraṇīyebhyaḥ
Ablativedhvaraṇīyāt dhvaraṇīyābhyām dhvaraṇīyebhyaḥ
Genitivedhvaraṇīyasya dhvaraṇīyayoḥ dhvaraṇīyānām
Locativedhvaraṇīye dhvaraṇīyayoḥ dhvaraṇīyeṣu

Compound dhvaraṇīya -

Adverb -dhvaraṇīyam -dhvaraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria