Declension table of ?dhvanyamāna

Deva

MasculineSingularDualPlural
Nominativedhvanyamānaḥ dhvanyamānau dhvanyamānāḥ
Vocativedhvanyamāna dhvanyamānau dhvanyamānāḥ
Accusativedhvanyamānam dhvanyamānau dhvanyamānān
Instrumentaldhvanyamānena dhvanyamānābhyām dhvanyamānaiḥ dhvanyamānebhiḥ
Dativedhvanyamānāya dhvanyamānābhyām dhvanyamānebhyaḥ
Ablativedhvanyamānāt dhvanyamānābhyām dhvanyamānebhyaḥ
Genitivedhvanyamānasya dhvanyamānayoḥ dhvanyamānānām
Locativedhvanyamāne dhvanyamānayoḥ dhvanyamāneṣu

Compound dhvanyamāna -

Adverb -dhvanyamānam -dhvanyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria