Declension table of dhvanyālokalocana

Deva

NeuterSingularDualPlural
Nominativedhvanyālokalocanam dhvanyālokalocane dhvanyālokalocanāni
Vocativedhvanyālokalocana dhvanyālokalocane dhvanyālokalocanāni
Accusativedhvanyālokalocanam dhvanyālokalocane dhvanyālokalocanāni
Instrumentaldhvanyālokalocanena dhvanyālokalocanābhyām dhvanyālokalocanaiḥ
Dativedhvanyālokalocanāya dhvanyālokalocanābhyām dhvanyālokalocanebhyaḥ
Ablativedhvanyālokalocanāt dhvanyālokalocanābhyām dhvanyālokalocanebhyaḥ
Genitivedhvanyālokalocanasya dhvanyālokalocanayoḥ dhvanyālokalocanānām
Locativedhvanyālokalocane dhvanyālokalocanayoḥ dhvanyālokalocaneṣu

Compound dhvanyālokalocana -

Adverb -dhvanyālokalocanam -dhvanyālokalocanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria