Declension table of ?dhvanitavyā

Deva

FeminineSingularDualPlural
Nominativedhvanitavyā dhvanitavye dhvanitavyāḥ
Vocativedhvanitavye dhvanitavye dhvanitavyāḥ
Accusativedhvanitavyām dhvanitavye dhvanitavyāḥ
Instrumentaldhvanitavyayā dhvanitavyābhyām dhvanitavyābhiḥ
Dativedhvanitavyāyai dhvanitavyābhyām dhvanitavyābhyaḥ
Ablativedhvanitavyāyāḥ dhvanitavyābhyām dhvanitavyābhyaḥ
Genitivedhvanitavyāyāḥ dhvanitavyayoḥ dhvanitavyānām
Locativedhvanitavyāyām dhvanitavyayoḥ dhvanitavyāsu

Adverb -dhvanitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria