Declension table of ?dhvanitavya

Deva

NeuterSingularDualPlural
Nominativedhvanitavyam dhvanitavye dhvanitavyāni
Vocativedhvanitavya dhvanitavye dhvanitavyāni
Accusativedhvanitavyam dhvanitavye dhvanitavyāni
Instrumentaldhvanitavyena dhvanitavyābhyām dhvanitavyaiḥ
Dativedhvanitavyāya dhvanitavyābhyām dhvanitavyebhyaḥ
Ablativedhvanitavyāt dhvanitavyābhyām dhvanitavyebhyaḥ
Genitivedhvanitavyasya dhvanitavyayoḥ dhvanitavyānām
Locativedhvanitavye dhvanitavyayoḥ dhvanitavyeṣu

Compound dhvanitavya -

Adverb -dhvanitavyam -dhvanitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria