Declension table of ?dhvanitavya

Deva

MasculineSingularDualPlural
Nominativedhvanitavyaḥ dhvanitavyau dhvanitavyāḥ
Vocativedhvanitavya dhvanitavyau dhvanitavyāḥ
Accusativedhvanitavyam dhvanitavyau dhvanitavyān
Instrumentaldhvanitavyena dhvanitavyābhyām dhvanitavyaiḥ dhvanitavyebhiḥ
Dativedhvanitavyāya dhvanitavyābhyām dhvanitavyebhyaḥ
Ablativedhvanitavyāt dhvanitavyābhyām dhvanitavyebhyaḥ
Genitivedhvanitavyasya dhvanitavyayoḥ dhvanitavyānām
Locativedhvanitavye dhvanitavyayoḥ dhvanitavyeṣu

Compound dhvanitavya -

Adverb -dhvanitavyam -dhvanitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria