Declension table of ?dhvanitavatī

Deva

FeminineSingularDualPlural
Nominativedhvanitavatī dhvanitavatyau dhvanitavatyaḥ
Vocativedhvanitavati dhvanitavatyau dhvanitavatyaḥ
Accusativedhvanitavatīm dhvanitavatyau dhvanitavatīḥ
Instrumentaldhvanitavatyā dhvanitavatībhyām dhvanitavatībhiḥ
Dativedhvanitavatyai dhvanitavatībhyām dhvanitavatībhyaḥ
Ablativedhvanitavatyāḥ dhvanitavatībhyām dhvanitavatībhyaḥ
Genitivedhvanitavatyāḥ dhvanitavatyoḥ dhvanitavatīnām
Locativedhvanitavatyām dhvanitavatyoḥ dhvanitavatīṣu

Compound dhvanitavati - dhvanitavatī -

Adverb -dhvanitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria