Declension table of ?dhvanitavat

Deva

NeuterSingularDualPlural
Nominativedhvanitavat dhvanitavantī dhvanitavatī dhvanitavanti
Vocativedhvanitavat dhvanitavantī dhvanitavatī dhvanitavanti
Accusativedhvanitavat dhvanitavantī dhvanitavatī dhvanitavanti
Instrumentaldhvanitavatā dhvanitavadbhyām dhvanitavadbhiḥ
Dativedhvanitavate dhvanitavadbhyām dhvanitavadbhyaḥ
Ablativedhvanitavataḥ dhvanitavadbhyām dhvanitavadbhyaḥ
Genitivedhvanitavataḥ dhvanitavatoḥ dhvanitavatām
Locativedhvanitavati dhvanitavatoḥ dhvanitavatsu

Adverb -dhvanitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria