Declension table of ?dhvanitavat

Deva

MasculineSingularDualPlural
Nominativedhvanitavān dhvanitavantau dhvanitavantaḥ
Vocativedhvanitavan dhvanitavantau dhvanitavantaḥ
Accusativedhvanitavantam dhvanitavantau dhvanitavataḥ
Instrumentaldhvanitavatā dhvanitavadbhyām dhvanitavadbhiḥ
Dativedhvanitavate dhvanitavadbhyām dhvanitavadbhyaḥ
Ablativedhvanitavataḥ dhvanitavadbhyām dhvanitavadbhyaḥ
Genitivedhvanitavataḥ dhvanitavatoḥ dhvanitavatām
Locativedhvanitavati dhvanitavatoḥ dhvanitavatsu

Compound dhvanitavat -

Adverb -dhvanitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria