Declension table of ?dhvanitā

Deva

FeminineSingularDualPlural
Nominativedhvanitā dhvanite dhvanitāḥ
Vocativedhvanite dhvanite dhvanitāḥ
Accusativedhvanitām dhvanite dhvanitāḥ
Instrumentaldhvanitayā dhvanitābhyām dhvanitābhiḥ
Dativedhvanitāyai dhvanitābhyām dhvanitābhyaḥ
Ablativedhvanitāyāḥ dhvanitābhyām dhvanitābhyaḥ
Genitivedhvanitāyāḥ dhvanitayoḥ dhvanitānām
Locativedhvanitāyām dhvanitayoḥ dhvanitāsu

Adverb -dhvanitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria