Declension table of dhvanitaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhvanitaḥ | dhvanitau | dhvanitāḥ |
Vocative | dhvanita | dhvanitau | dhvanitāḥ |
Accusative | dhvanitam | dhvanitau | dhvanitān |
Instrumental | dhvanitena | dhvanitābhyām | dhvanitaiḥ dhvanitebhiḥ |
Dative | dhvanitāya | dhvanitābhyām | dhvanitebhyaḥ |
Ablative | dhvanitāt | dhvanitābhyām | dhvanitebhyaḥ |
Genitive | dhvanitasya | dhvanitayoḥ | dhvanitānām |
Locative | dhvanite | dhvanitayoḥ | dhvaniteṣu |