Declension table of dhvanita

Deva

MasculineSingularDualPlural
Nominativedhvanitaḥ dhvanitau dhvanitāḥ
Vocativedhvanita dhvanitau dhvanitāḥ
Accusativedhvanitam dhvanitau dhvanitān
Instrumentaldhvanitena dhvanitābhyām dhvanitaiḥ dhvanitebhiḥ
Dativedhvanitāya dhvanitābhyām dhvanitebhyaḥ
Ablativedhvanitāt dhvanitābhyām dhvanitebhyaḥ
Genitivedhvanitasya dhvanitayoḥ dhvanitānām
Locativedhvanite dhvanitayoḥ dhvaniteṣu

Compound dhvanita -

Adverb -dhvanitam -dhvanitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria