सुबन्तावली ?ध्वनिप्रदीप

Roma

पुमान्एकद्विबहु
प्रथमाध्वनिप्रदीपः ध्वनिप्रदीपौ ध्वनिप्रदीपाः
सम्बोधनम्ध्वनिप्रदीप ध्वनिप्रदीपौ ध्वनिप्रदीपाः
द्वितीयाध्वनिप्रदीपम् ध्वनिप्रदीपौ ध्वनिप्रदीपान्
तृतीयाध्वनिप्रदीपेन ध्वनिप्रदीपाभ्याम् ध्वनिप्रदीपैः ध्वनिप्रदीपेभिः
चतुर्थीध्वनिप्रदीपाय ध्वनिप्रदीपाभ्याम् ध्वनिप्रदीपेभ्यः
पञ्चमीध्वनिप्रदीपात् ध्वनिप्रदीपाभ्याम् ध्वनिप्रदीपेभ्यः
षष्ठीध्वनिप्रदीपस्य ध्वनिप्रदीपयोः ध्वनिप्रदीपानाम्
सप्तमीध्वनिप्रदीपे ध्वनिप्रदीपयोः ध्वनिप्रदीपेषु

समास ध्वनिप्रदीप

अव्यय ॰ध्वनिप्रदीपम् ॰ध्वनिप्रदीपात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria