Declension table of ?dhvaniṣyat

Deva

NeuterSingularDualPlural
Nominativedhvaniṣyat dhvaniṣyantī dhvaniṣyatī dhvaniṣyanti
Vocativedhvaniṣyat dhvaniṣyantī dhvaniṣyatī dhvaniṣyanti
Accusativedhvaniṣyat dhvaniṣyantī dhvaniṣyatī dhvaniṣyanti
Instrumentaldhvaniṣyatā dhvaniṣyadbhyām dhvaniṣyadbhiḥ
Dativedhvaniṣyate dhvaniṣyadbhyām dhvaniṣyadbhyaḥ
Ablativedhvaniṣyataḥ dhvaniṣyadbhyām dhvaniṣyadbhyaḥ
Genitivedhvaniṣyataḥ dhvaniṣyatoḥ dhvaniṣyatām
Locativedhvaniṣyati dhvaniṣyatoḥ dhvaniṣyatsu

Adverb -dhvaniṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria