Declension table of ?dhvaniṣyat

Deva

MasculineSingularDualPlural
Nominativedhvaniṣyan dhvaniṣyantau dhvaniṣyantaḥ
Vocativedhvaniṣyan dhvaniṣyantau dhvaniṣyantaḥ
Accusativedhvaniṣyantam dhvaniṣyantau dhvaniṣyataḥ
Instrumentaldhvaniṣyatā dhvaniṣyadbhyām dhvaniṣyadbhiḥ
Dativedhvaniṣyate dhvaniṣyadbhyām dhvaniṣyadbhyaḥ
Ablativedhvaniṣyataḥ dhvaniṣyadbhyām dhvaniṣyadbhyaḥ
Genitivedhvaniṣyataḥ dhvaniṣyatoḥ dhvaniṣyatām
Locativedhvaniṣyati dhvaniṣyatoḥ dhvaniṣyatsu

Compound dhvaniṣyat -

Adverb -dhvaniṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria