Declension table of ?dhvaniṣyantī

Deva

FeminineSingularDualPlural
Nominativedhvaniṣyantī dhvaniṣyantyau dhvaniṣyantyaḥ
Vocativedhvaniṣyanti dhvaniṣyantyau dhvaniṣyantyaḥ
Accusativedhvaniṣyantīm dhvaniṣyantyau dhvaniṣyantīḥ
Instrumentaldhvaniṣyantyā dhvaniṣyantībhyām dhvaniṣyantībhiḥ
Dativedhvaniṣyantyai dhvaniṣyantībhyām dhvaniṣyantībhyaḥ
Ablativedhvaniṣyantyāḥ dhvaniṣyantībhyām dhvaniṣyantībhyaḥ
Genitivedhvaniṣyantyāḥ dhvaniṣyantyoḥ dhvaniṣyantīnām
Locativedhvaniṣyantyām dhvaniṣyantyoḥ dhvaniṣyantīṣu

Compound dhvaniṣyanti - dhvaniṣyantī -

Adverb -dhvaniṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria