सुबन्तावली ?ध्वनिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाध्वनिष्यन्ती ध्वनिष्यन्त्यौ ध्वनिष्यन्त्यः
सम्बोधनम्ध्वनिष्यन्ति ध्वनिष्यन्त्यौ ध्वनिष्यन्त्यः
द्वितीयाध्वनिष्यन्तीम् ध्वनिष्यन्त्यौ ध्वनिष्यन्तीः
तृतीयाध्वनिष्यन्त्या ध्वनिष्यन्तीभ्याम् ध्वनिष्यन्तीभिः
चतुर्थीध्वनिष्यन्त्यै ध्वनिष्यन्तीभ्याम् ध्वनिष्यन्तीभ्यः
पञ्चमीध्वनिष्यन्त्याः ध्वनिष्यन्तीभ्याम् ध्वनिष्यन्तीभ्यः
षष्ठीध्वनिष्यन्त्याः ध्वनिष्यन्त्योः ध्वनिष्यन्तीनाम्
सप्तमीध्वनिष्यन्त्याम् ध्वनिष्यन्त्योः ध्वनिष्यन्तीषु

समास ध्वनिष्यन्ति ध्वनिष्यन्ती

अव्यय ॰ध्वनिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria