Declension table of ?dhvanayitavya

Deva

MasculineSingularDualPlural
Nominativedhvanayitavyaḥ dhvanayitavyau dhvanayitavyāḥ
Vocativedhvanayitavya dhvanayitavyau dhvanayitavyāḥ
Accusativedhvanayitavyam dhvanayitavyau dhvanayitavyān
Instrumentaldhvanayitavyena dhvanayitavyābhyām dhvanayitavyaiḥ dhvanayitavyebhiḥ
Dativedhvanayitavyāya dhvanayitavyābhyām dhvanayitavyebhyaḥ
Ablativedhvanayitavyāt dhvanayitavyābhyām dhvanayitavyebhyaḥ
Genitivedhvanayitavyasya dhvanayitavyayoḥ dhvanayitavyānām
Locativedhvanayitavye dhvanayitavyayoḥ dhvanayitavyeṣu

Compound dhvanayitavya -

Adverb -dhvanayitavyam -dhvanayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria