Declension table of ?dhvanayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativedhvanayiṣyamāṇā dhvanayiṣyamāṇe dhvanayiṣyamāṇāḥ
Vocativedhvanayiṣyamāṇe dhvanayiṣyamāṇe dhvanayiṣyamāṇāḥ
Accusativedhvanayiṣyamāṇām dhvanayiṣyamāṇe dhvanayiṣyamāṇāḥ
Instrumentaldhvanayiṣyamāṇayā dhvanayiṣyamāṇābhyām dhvanayiṣyamāṇābhiḥ
Dativedhvanayiṣyamāṇāyai dhvanayiṣyamāṇābhyām dhvanayiṣyamāṇābhyaḥ
Ablativedhvanayiṣyamāṇāyāḥ dhvanayiṣyamāṇābhyām dhvanayiṣyamāṇābhyaḥ
Genitivedhvanayiṣyamāṇāyāḥ dhvanayiṣyamāṇayoḥ dhvanayiṣyamāṇānām
Locativedhvanayiṣyamāṇāyām dhvanayiṣyamāṇayoḥ dhvanayiṣyamāṇāsu

Adverb -dhvanayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria