Declension table of ?dhvanayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativedhvanayiṣyamāṇam dhvanayiṣyamāṇe dhvanayiṣyamāṇāni
Vocativedhvanayiṣyamāṇa dhvanayiṣyamāṇe dhvanayiṣyamāṇāni
Accusativedhvanayiṣyamāṇam dhvanayiṣyamāṇe dhvanayiṣyamāṇāni
Instrumentaldhvanayiṣyamāṇena dhvanayiṣyamāṇābhyām dhvanayiṣyamāṇaiḥ
Dativedhvanayiṣyamāṇāya dhvanayiṣyamāṇābhyām dhvanayiṣyamāṇebhyaḥ
Ablativedhvanayiṣyamāṇāt dhvanayiṣyamāṇābhyām dhvanayiṣyamāṇebhyaḥ
Genitivedhvanayiṣyamāṇasya dhvanayiṣyamāṇayoḥ dhvanayiṣyamāṇānām
Locativedhvanayiṣyamāṇe dhvanayiṣyamāṇayoḥ dhvanayiṣyamāṇeṣu

Compound dhvanayiṣyamāṇa -

Adverb -dhvanayiṣyamāṇam -dhvanayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria