Declension table of ?dhvanayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativedhvanayiṣyamāṇaḥ dhvanayiṣyamāṇau dhvanayiṣyamāṇāḥ
Vocativedhvanayiṣyamāṇa dhvanayiṣyamāṇau dhvanayiṣyamāṇāḥ
Accusativedhvanayiṣyamāṇam dhvanayiṣyamāṇau dhvanayiṣyamāṇān
Instrumentaldhvanayiṣyamāṇena dhvanayiṣyamāṇābhyām dhvanayiṣyamāṇaiḥ dhvanayiṣyamāṇebhiḥ
Dativedhvanayiṣyamāṇāya dhvanayiṣyamāṇābhyām dhvanayiṣyamāṇebhyaḥ
Ablativedhvanayiṣyamāṇāt dhvanayiṣyamāṇābhyām dhvanayiṣyamāṇebhyaḥ
Genitivedhvanayiṣyamāṇasya dhvanayiṣyamāṇayoḥ dhvanayiṣyamāṇānām
Locativedhvanayiṣyamāṇe dhvanayiṣyamāṇayoḥ dhvanayiṣyamāṇeṣu

Compound dhvanayiṣyamāṇa -

Adverb -dhvanayiṣyamāṇam -dhvanayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria