Declension table of ?dhvanayat

Deva

MasculineSingularDualPlural
Nominativedhvanayan dhvanayantau dhvanayantaḥ
Vocativedhvanayan dhvanayantau dhvanayantaḥ
Accusativedhvanayantam dhvanayantau dhvanayataḥ
Instrumentaldhvanayatā dhvanayadbhyām dhvanayadbhiḥ
Dativedhvanayate dhvanayadbhyām dhvanayadbhyaḥ
Ablativedhvanayataḥ dhvanayadbhyām dhvanayadbhyaḥ
Genitivedhvanayataḥ dhvanayatoḥ dhvanayatām
Locativedhvanayati dhvanayatoḥ dhvanayatsu

Compound dhvanayat -

Adverb -dhvanayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria