सुबन्तावली ?ध्वनत्

Roma

पुमान्एकद्विबहु
प्रथमाध्वनन् ध्वनन्तौ ध्वनन्तः
सम्बोधनम्ध्वनन् ध्वनन्तौ ध्वनन्तः
द्वितीयाध्वनन्तम् ध्वनन्तौ ध्वनतः
तृतीयाध्वनता ध्वनद्भ्याम् ध्वनद्भिः
चतुर्थीध्वनते ध्वनद्भ्याम् ध्वनद्भ्यः
पञ्चमीध्वनतः ध्वनद्भ्याम् ध्वनद्भ्यः
षष्ठीध्वनतः ध्वनतोः ध्वनताम्
सप्तमीध्वनति ध्वनतोः ध्वनत्सु

समास ध्वनत्

अव्यय ॰ध्वनन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria