Declension table of ?dhvanat

Deva

MasculineSingularDualPlural
Nominativedhvanan dhvanantau dhvanantaḥ
Vocativedhvanan dhvanantau dhvanantaḥ
Accusativedhvanantam dhvanantau dhvanataḥ
Instrumentaldhvanatā dhvanadbhyām dhvanadbhiḥ
Dativedhvanate dhvanadbhyām dhvanadbhyaḥ
Ablativedhvanataḥ dhvanadbhyām dhvanadbhyaḥ
Genitivedhvanataḥ dhvanatoḥ dhvanatām
Locativedhvanati dhvanatoḥ dhvanatsu

Compound dhvanat -

Adverb -dhvanantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria