Declension table of ?dhvananīya

Deva

NeuterSingularDualPlural
Nominativedhvananīyam dhvananīye dhvananīyāni
Vocativedhvananīya dhvananīye dhvananīyāni
Accusativedhvananīyam dhvananīye dhvananīyāni
Instrumentaldhvananīyena dhvananīyābhyām dhvananīyaiḥ
Dativedhvananīyāya dhvananīyābhyām dhvananīyebhyaḥ
Ablativedhvananīyāt dhvananīyābhyām dhvananīyebhyaḥ
Genitivedhvananīyasya dhvananīyayoḥ dhvananīyānām
Locativedhvananīye dhvananīyayoḥ dhvananīyeṣu

Compound dhvananīya -

Adverb -dhvananīyam -dhvananīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria