सुबन्तावली ?ध्वजवता

Roma

स्त्रीएकद्विबहु
प्रथमाध्वजवता ध्वजवते ध्वजवताः
सम्बोधनम्ध्वजवते ध्वजवते ध्वजवताः
द्वितीयाध्वजवताम् ध्वजवते ध्वजवताः
तृतीयाध्वजवतया ध्वजवताभ्याम् ध्वजवताभिः
चतुर्थीध्वजवतायै ध्वजवताभ्याम् ध्वजवताभ्यः
पञ्चमीध्वजवतायाः ध्वजवताभ्याम् ध्वजवताभ्यः
षष्ठीध्वजवतायाः ध्वजवतयोः ध्वजवतानाम्
सप्तमीध्वजवतायाम् ध्वजवतयोः ध्वजवतासु

अव्यय ॰ध्वजवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria