Declension table of ?dhvajapaṭaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | dhvajapaṭaḥ | dhvajapaṭau | dhvajapaṭāḥ |
Vocative | dhvajapaṭa | dhvajapaṭau | dhvajapaṭāḥ |
Accusative | dhvajapaṭam | dhvajapaṭau | dhvajapaṭān |
Instrumental | dhvajapaṭena | dhvajapaṭābhyām | dhvajapaṭaiḥ dhvajapaṭebhiḥ |
Dative | dhvajapaṭāya | dhvajapaṭābhyām | dhvajapaṭebhyaḥ |
Ablative | dhvajapaṭāt | dhvajapaṭābhyām | dhvajapaṭebhyaḥ |
Genitive | dhvajapaṭasya | dhvajapaṭayoḥ | dhvajapaṭānām |
Locative | dhvajapaṭe | dhvajapaṭayoḥ | dhvajapaṭeṣu |