सुबन्तावली ?ध्वजनवमी

Roma

स्त्रीएकद्विबहु
प्रथमाध्वजनवमी ध्वजनवम्यौ ध्वजनवम्यः
सम्बोधनम्ध्वजनवमि ध्वजनवम्यौ ध्वजनवम्यः
द्वितीयाध्वजनवमीम् ध्वजनवम्यौ ध्वजनवमीः
तृतीयाध्वजनवम्या ध्वजनवमीभ्याम् ध्वजनवमीभिः
चतुर्थीध्वजनवम्यै ध्वजनवमीभ्याम् ध्वजनवमीभ्यः
पञ्चमीध्वजनवम्याः ध्वजनवमीभ्याम् ध्वजनवमीभ्यः
षष्ठीध्वजनवम्याः ध्वजनवम्योः ध्वजनवमीनाम्
सप्तमीध्वजनवम्याम् ध्वजनवम्योः ध्वजनवमीषु

समास ध्वजनवमि ध्वजनवमी

अव्यय ॰ध्वजनवमि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria