Declension table of dhvaja

Deva

NeuterSingularDualPlural
Nominativedhvajam dhvaje dhvajāni
Vocativedhvaja dhvaje dhvajāni
Accusativedhvajam dhvaje dhvajāni
Instrumentaldhvajena dhvajābhyām dhvajaiḥ
Dativedhvajāya dhvajābhyām dhvajebhyaḥ
Ablativedhvajāt dhvajābhyām dhvajebhyaḥ
Genitivedhvajasya dhvajayoḥ dhvajānām
Locativedhvaje dhvajayoḥ dhvajeṣu

Compound dhvaja -

Adverb -dhvajam -dhvajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria